B 304-3 Kavipriyā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 304/3
Title: Kavipriyā
Dimensions: 24.6 x 7.2 cm x 64 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/398
Remarks:


Reel No. B 304-3 Inventory No. 32421

Title Kavipriyā

Author Ratinātha Cakravartī

Subject *Sāhitya

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State complete

Size 24.6 x 7.2 cm

Folios 64

Lines per Folio 5

Foliation figures in middle right-hand margin and word śrīḥ is in middle left-hand margin on the verso

Scribe Viśveśvara

Date of Copying [NS] 776

Place of Deposit NAK

Accession No. 1/398

Manuscript Features

After colophon there is available few stanzas;

śrīkṛṣṇa veṇu ninadān (!) avadhārya nārī

kā vā tathāvidhamatiḥ svamatīśvarīyā |

ye te tu bandhupatayaḥ parayātanām (!)

ajñā iti pratipadaṃ paricintayāmi || 1 ||

sattvaṃśajāta saralatvam amūsya †voṇān†

ajñātavān asi khalasya hareś caritraṃ |

ṣāṇai nidhāya paricumbya bhṛśaṃ

gadyapadyamayaṃ kāvyaṃ campūr (!) ityabhidhīyate

gadyapadyamayaṃrājastutir vvirudam ucyate ||

karambhakarṇṇabhāṣābhir vividhābhir vinirnmitam || || ❁ || śrī śrī śrīgovinda ||

Excerpts

Beginning

❖ oṃ namo gaṇeśāya ||

ratināthacakravartī

nicitya tanute kavipriyām etāṃ |

kavitā chandaḥ śikṣāṃ

nānā prekṣāvatāṃ vācaḥ ||

muku(2)ndakandarppaguṇena rupake

kāvyadvayaṃ vikramarāmayor g-guṇaiḥ |

kṛtvāmahānāṭaka padyam ātmanaḥ

sapadyagadyaiḥ pravabandha yaḥ ka(3)viḥ ||

khalānalaṃ prasādya sāmunā satām avipriyā |

nigadyate kavipriyā, vipāścitā kavipriyā ||

rītiḥ śarīraṃ kavitāramaṇyā

(4) bhūṣāvidhiṃ yānty ūpamādivācaḥ |

imāṃ samantād rasanā hi dūtī,

yathā guṇaṃ saṃgha[[ṭa]]yen madam ye || (fol. 1v1–4)

End

viṃśa(3)tī rāvaṇabhujāṅgulayotha śataṃ samā |

dhārttarāṣtrāḥ śatabhiṣak tārakāḥ puruṣāyuṣaṃ ||

rāvaṇāṅgulya kuḍhala (!) śatruyajñābdhiyojanaṃ |

sahasraṃ jāhnavī vakra śeṣaśīrṣāmbujacchadāḥ ||

ravikiraṇārjjunakara vedaśākhendradṛṣṭayaḥ ||

ratināthakaver iti priyātanayeva hiṃ (!) yā kavipriyā |

kavi bhāvavidhiprakāśa⟨ḥ⟩ś caramaḥ kathita⟨ḥ⟩s tad arbbhakaḥ || (fol. 63r2–5)

Colophon

iti śrīratināthacakravartīkṛtā kavipriyā samāptā || ❁ ||

guṇadvīpasvare varṣe māsīṣe [[pakṣa]]mecake |

maṅgalāyaṃ tithau (ghasre) jīve tulāgate ravau || (!)

(2) vipraviśveśvareṇaivaṃ likhiteyaṃ kavipriyā ||

ajñānatamasāṃ yeṣām indujyotsnā manaḥ priyā ||

śubham astu sarvvadā ||śrīsarasvatyai 2 ||

samvat 776 aśvinamāse (!) kṛṣṇapakṣe navamyāṃ tithau bṛhaspativāsare likhiteyaṃ kavipriyā saṃpūr⟨ṇ⟩ṇā || śrīviśveśvareṇa || śubhaṃ ||  (fol.63r5–63v3)

Microfilm Details

Reel No. B 304/3

Date of Filming 12-06-1972

Exposures 65

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 25-10-2005

Bibliography