B 304-3 Kavipriyā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 304/3
Title: Kavipriyā
Dimensions: 24.6 x 7.2 cm x 64 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/398
Remarks:
Reel No. B 304-3 Inventory No. 32421
Title Kavipriyā
Author Ratinātha Cakravartī
Subject *Sāhitya
Language Sanskrit
Manuscript Details
Script Newari
Material Nepali paper
State complete
Size 24.6 x 7.2 cm
Folios 64
Lines per Folio 5
Foliation figures in middle right-hand margin and word śrīḥ is in middle left-hand margin on the verso
Scribe Viśveśvara
Date of Copying [NS] 776
Place of Deposit NAK
Accession No. 1/398
Manuscript Features
After colophon there is available few stanzas;
śrīkṛṣṇa veṇu ninadān (!) avadhārya nārī
kā vā tathāvidhamatiḥ svamatīśvarīyā |
ye te tu bandhupatayaḥ parayātanām (!)
ajñā iti pratipadaṃ paricintayāmi || 1 ||
sattvaṃśajāta saralatvam amūsya †voṇān†
ajñātavān asi khalasya hareś caritraṃ |
ṣāṇai nidhāya paricumbya bhṛśaṃ
…
gadyapadyamayaṃ kāvyaṃ campūr (!) ityabhidhīyate
gadyapadyamayaṃrājastutir vvirudam ucyate ||
karambhakarṇṇabhāṣābhir vividhābhir vinirnmitam || || ❁ || śrī śrī śrīgovinda ||
Excerpts
Beginning
❖ oṃ namo gaṇeśāya ||
ratināthacakravartī
nicitya tanute kavipriyām etāṃ |
kavitā chandaḥ śikṣāṃ
nānā prekṣāvatāṃ vācaḥ ||
muku(2)ndakandarppaguṇena rupake
kāvyadvayaṃ vikramarāmayor g-guṇaiḥ |
kṛtvāmahānāṭaka padyam ātmanaḥ
sapadyagadyaiḥ pravabandha yaḥ ka(3)viḥ ||
khalānalaṃ prasādya sāmunā satām avipriyā |
nigadyate kavipriyā, vipāścitā kavipriyā ||
rītiḥ śarīraṃ kavitāramaṇyā
(4) bhūṣāvidhiṃ yānty ūpamādivācaḥ |
imāṃ samantād rasanā hi dūtī,
yathā guṇaṃ saṃgha[[ṭa]]yen madam ye || (fol. 1v1–4)
End
viṃśa(3)tī rāvaṇabhujāṅgulayotha śataṃ samā |
dhārttarāṣtrāḥ śatabhiṣak tārakāḥ puruṣāyuṣaṃ ||
rāvaṇāṅgulya kuḍhala (!) śatruyajñābdhiyojanaṃ |
sahasraṃ jāhnavī vakra śeṣaśīrṣāmbujacchadāḥ ||
ravikiraṇārjjunakara vedaśākhendradṛṣṭayaḥ ||
ratināthakaver iti priyātanayeva hiṃ (!) yā kavipriyā |
kavi bhāvavidhiprakāśa⟨ḥ⟩ś caramaḥ kathita⟨ḥ⟩s tad arbbhakaḥ || (fol. 63r2–5)
Colophon
iti śrīratināthacakravartīkṛtā kavipriyā samāptā || ❁ ||
guṇadvīpasvare varṣe māsīṣe [[pakṣa]]mecake |
maṅgalāyaṃ tithau (ghasre) jīve tulāgate ravau || (!)
(2) vipraviśveśvareṇaivaṃ likhiteyaṃ kavipriyā ||
ajñānatamasāṃ yeṣām indujyotsnā manaḥ priyā ||
śubham astu sarvvadā ||śrīsarasvatyai 2 ||
samvat 776 aśvinamāse (!) kṛṣṇapakṣe navamyāṃ tithau bṛhaspativāsare likhiteyaṃ kavipriyā saṃpūr⟨ṇ⟩ṇā || śrīviśveśvareṇa || śubhaṃ || (fol.63r5–63v3)
Microfilm Details
Reel No. B 304/3
Date of Filming 12-06-1972
Exposures 65
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 25-10-2005
Bibliography